Declension table of ?maitrāvaruṇīya

Deva

NeuterSingularDualPlural
Nominativemaitrāvaruṇīyam maitrāvaruṇīye maitrāvaruṇīyāni
Vocativemaitrāvaruṇīya maitrāvaruṇīye maitrāvaruṇīyāni
Accusativemaitrāvaruṇīyam maitrāvaruṇīye maitrāvaruṇīyāni
Instrumentalmaitrāvaruṇīyena maitrāvaruṇīyābhyām maitrāvaruṇīyaiḥ
Dativemaitrāvaruṇīyāya maitrāvaruṇīyābhyām maitrāvaruṇīyebhyaḥ
Ablativemaitrāvaruṇīyāt maitrāvaruṇīyābhyām maitrāvaruṇīyebhyaḥ
Genitivemaitrāvaruṇīyasya maitrāvaruṇīyayoḥ maitrāvaruṇīyānām
Locativemaitrāvaruṇīye maitrāvaruṇīyayoḥ maitrāvaruṇīyeṣu

Compound maitrāvaruṇīya -

Adverb -maitrāvaruṇīyam -maitrāvaruṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria