Declension table of ?maitrāvaruṇīya

Deva

MasculineSingularDualPlural
Nominativemaitrāvaruṇīyaḥ maitrāvaruṇīyau maitrāvaruṇīyāḥ
Vocativemaitrāvaruṇīya maitrāvaruṇīyau maitrāvaruṇīyāḥ
Accusativemaitrāvaruṇīyam maitrāvaruṇīyau maitrāvaruṇīyān
Instrumentalmaitrāvaruṇīyena maitrāvaruṇīyābhyām maitrāvaruṇīyaiḥ maitrāvaruṇīyebhiḥ
Dativemaitrāvaruṇīyāya maitrāvaruṇīyābhyām maitrāvaruṇīyebhyaḥ
Ablativemaitrāvaruṇīyāt maitrāvaruṇīyābhyām maitrāvaruṇīyebhyaḥ
Genitivemaitrāvaruṇīyasya maitrāvaruṇīyayoḥ maitrāvaruṇīyānām
Locativemaitrāvaruṇīye maitrāvaruṇīyayoḥ maitrāvaruṇīyeṣu

Compound maitrāvaruṇīya -

Adverb -maitrāvaruṇīyam -maitrāvaruṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria