Declension table of ?maitrāvaruṇaśruti

Deva

FeminineSingularDualPlural
Nominativemaitrāvaruṇaśrutiḥ maitrāvaruṇaśrutī maitrāvaruṇaśrutayaḥ
Vocativemaitrāvaruṇaśrute maitrāvaruṇaśrutī maitrāvaruṇaśrutayaḥ
Accusativemaitrāvaruṇaśrutim maitrāvaruṇaśrutī maitrāvaruṇaśrutīḥ
Instrumentalmaitrāvaruṇaśrutyā maitrāvaruṇaśrutibhyām maitrāvaruṇaśrutibhiḥ
Dativemaitrāvaruṇaśrutyai maitrāvaruṇaśrutaye maitrāvaruṇaśrutibhyām maitrāvaruṇaśrutibhyaḥ
Ablativemaitrāvaruṇaśrutyāḥ maitrāvaruṇaśruteḥ maitrāvaruṇaśrutibhyām maitrāvaruṇaśrutibhyaḥ
Genitivemaitrāvaruṇaśrutyāḥ maitrāvaruṇaśruteḥ maitrāvaruṇaśrutyoḥ maitrāvaruṇaśrutīnām
Locativemaitrāvaruṇaśrutyām maitrāvaruṇaśrutau maitrāvaruṇaśrutyoḥ maitrāvaruṇaśrutiṣu

Compound maitrāvaruṇaśruti -

Adverb -maitrāvaruṇaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria