Declension table of ?maitrāvaruṇaśastra

Deva

NeuterSingularDualPlural
Nominativemaitrāvaruṇaśastram maitrāvaruṇaśastre maitrāvaruṇaśastrāṇi
Vocativemaitrāvaruṇaśastra maitrāvaruṇaśastre maitrāvaruṇaśastrāṇi
Accusativemaitrāvaruṇaśastram maitrāvaruṇaśastre maitrāvaruṇaśastrāṇi
Instrumentalmaitrāvaruṇaśastreṇa maitrāvaruṇaśastrābhyām maitrāvaruṇaśastraiḥ
Dativemaitrāvaruṇaśastrāya maitrāvaruṇaśastrābhyām maitrāvaruṇaśastrebhyaḥ
Ablativemaitrāvaruṇaśastrāt maitrāvaruṇaśastrābhyām maitrāvaruṇaśastrebhyaḥ
Genitivemaitrāvaruṇaśastrasya maitrāvaruṇaśastrayoḥ maitrāvaruṇaśastrāṇām
Locativemaitrāvaruṇaśastre maitrāvaruṇaśastrayoḥ maitrāvaruṇaśastreṣu

Compound maitrāvaruṇaśastra -

Adverb -maitrāvaruṇaśastram -maitrāvaruṇaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria