Declension table of ?maitrāvaruṇasomaprayoga

Deva

MasculineSingularDualPlural
Nominativemaitrāvaruṇasomaprayogaḥ maitrāvaruṇasomaprayogau maitrāvaruṇasomaprayogāḥ
Vocativemaitrāvaruṇasomaprayoga maitrāvaruṇasomaprayogau maitrāvaruṇasomaprayogāḥ
Accusativemaitrāvaruṇasomaprayogam maitrāvaruṇasomaprayogau maitrāvaruṇasomaprayogān
Instrumentalmaitrāvaruṇasomaprayogeṇa maitrāvaruṇasomaprayogābhyām maitrāvaruṇasomaprayogaiḥ maitrāvaruṇasomaprayogebhiḥ
Dativemaitrāvaruṇasomaprayogāya maitrāvaruṇasomaprayogābhyām maitrāvaruṇasomaprayogebhyaḥ
Ablativemaitrāvaruṇasomaprayogāt maitrāvaruṇasomaprayogābhyām maitrāvaruṇasomaprayogebhyaḥ
Genitivemaitrāvaruṇasomaprayogasya maitrāvaruṇasomaprayogayoḥ maitrāvaruṇasomaprayogāṇām
Locativemaitrāvaruṇasomaprayoge maitrāvaruṇasomaprayogayoḥ maitrāvaruṇasomaprayogeṣu

Compound maitrāvaruṇasomaprayoga -

Adverb -maitrāvaruṇasomaprayogam -maitrāvaruṇasomaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria