Declension table of ?maitrāvaruṇaprayoga

Deva

MasculineSingularDualPlural
Nominativemaitrāvaruṇaprayogaḥ maitrāvaruṇaprayogau maitrāvaruṇaprayogāḥ
Vocativemaitrāvaruṇaprayoga maitrāvaruṇaprayogau maitrāvaruṇaprayogāḥ
Accusativemaitrāvaruṇaprayogam maitrāvaruṇaprayogau maitrāvaruṇaprayogān
Instrumentalmaitrāvaruṇaprayogeṇa maitrāvaruṇaprayogābhyām maitrāvaruṇaprayogaiḥ maitrāvaruṇaprayogebhiḥ
Dativemaitrāvaruṇaprayogāya maitrāvaruṇaprayogābhyām maitrāvaruṇaprayogebhyaḥ
Ablativemaitrāvaruṇaprayogāt maitrāvaruṇaprayogābhyām maitrāvaruṇaprayogebhyaḥ
Genitivemaitrāvaruṇaprayogasya maitrāvaruṇaprayogayoḥ maitrāvaruṇaprayogāṇām
Locativemaitrāvaruṇaprayoge maitrāvaruṇaprayogayoḥ maitrāvaruṇaprayogeṣu

Compound maitrāvaruṇaprayoga -

Adverb -maitrāvaruṇaprayogam -maitrāvaruṇaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria