Declension table of ?maitrāvaruṇacamasīyā

Deva

FeminineSingularDualPlural
Nominativemaitrāvaruṇacamasīyā maitrāvaruṇacamasīye maitrāvaruṇacamasīyāḥ
Vocativemaitrāvaruṇacamasīye maitrāvaruṇacamasīye maitrāvaruṇacamasīyāḥ
Accusativemaitrāvaruṇacamasīyām maitrāvaruṇacamasīye maitrāvaruṇacamasīyāḥ
Instrumentalmaitrāvaruṇacamasīyayā maitrāvaruṇacamasīyābhyām maitrāvaruṇacamasīyābhiḥ
Dativemaitrāvaruṇacamasīyāyai maitrāvaruṇacamasīyābhyām maitrāvaruṇacamasīyābhyaḥ
Ablativemaitrāvaruṇacamasīyāyāḥ maitrāvaruṇacamasīyābhyām maitrāvaruṇacamasīyābhyaḥ
Genitivemaitrāvaruṇacamasīyāyāḥ maitrāvaruṇacamasīyayoḥ maitrāvaruṇacamasīyānām
Locativemaitrāvaruṇacamasīyāyām maitrāvaruṇacamasīyayoḥ maitrāvaruṇacamasīyāsu

Adverb -maitrāvaruṇacamasīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria