Declension table of maitrāvaruṇa

Deva

NeuterSingularDualPlural
Nominativemaitrāvaruṇam maitrāvaruṇe maitrāvaruṇāni
Vocativemaitrāvaruṇa maitrāvaruṇe maitrāvaruṇāni
Accusativemaitrāvaruṇam maitrāvaruṇe maitrāvaruṇāni
Instrumentalmaitrāvaruṇena maitrāvaruṇābhyām maitrāvaruṇaiḥ
Dativemaitrāvaruṇāya maitrāvaruṇābhyām maitrāvaruṇebhyaḥ
Ablativemaitrāvaruṇāt maitrāvaruṇābhyām maitrāvaruṇebhyaḥ
Genitivemaitrāvaruṇasya maitrāvaruṇayoḥ maitrāvaruṇānām
Locativemaitrāvaruṇe maitrāvaruṇayoḥ maitrāvaruṇeṣu

Compound maitrāvaruṇa -

Adverb -maitrāvaruṇam -maitrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria