Declension table of ?maitrākṣajyotika

Deva

MasculineSingularDualPlural
Nominativemaitrākṣajyotikaḥ maitrākṣajyotikau maitrākṣajyotikāḥ
Vocativemaitrākṣajyotika maitrākṣajyotikau maitrākṣajyotikāḥ
Accusativemaitrākṣajyotikam maitrākṣajyotikau maitrākṣajyotikān
Instrumentalmaitrākṣajyotikena maitrākṣajyotikābhyām maitrākṣajyotikaiḥ maitrākṣajyotikebhiḥ
Dativemaitrākṣajyotikāya maitrākṣajyotikābhyām maitrākṣajyotikebhyaḥ
Ablativemaitrākṣajyotikāt maitrākṣajyotikābhyām maitrākṣajyotikebhyaḥ
Genitivemaitrākṣajyotikasya maitrākṣajyotikayoḥ maitrākṣajyotikānām
Locativemaitrākṣajyotike maitrākṣajyotikayoḥ maitrākṣajyotikeṣu

Compound maitrākṣajyotika -

Adverb -maitrākṣajyotikam -maitrākṣajyotikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria