Declension table of ?maitrābārhaspatyā

Deva

FeminineSingularDualPlural
Nominativemaitrābārhaspatyā maitrābārhaspatye maitrābārhaspatyāḥ
Vocativemaitrābārhaspatye maitrābārhaspatye maitrābārhaspatyāḥ
Accusativemaitrābārhaspatyām maitrābārhaspatye maitrābārhaspatyāḥ
Instrumentalmaitrābārhaspatyayā maitrābārhaspatyābhyām maitrābārhaspatyābhiḥ
Dativemaitrābārhaspatyāyai maitrābārhaspatyābhyām maitrābārhaspatyābhyaḥ
Ablativemaitrābārhaspatyāyāḥ maitrābārhaspatyābhyām maitrābārhaspatyābhyaḥ
Genitivemaitrābārhaspatyāyāḥ maitrābārhaspatyayoḥ maitrābārhaspatyānām
Locativemaitrābārhaspatyāyām maitrābārhaspatyayoḥ maitrābārhaspatyāsu

Adverb -maitrābārhaspatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria