Declension table of ?maitrābārhaspatya

Deva

NeuterSingularDualPlural
Nominativemaitrābārhaspatyam maitrābārhaspatye maitrābārhaspatyāni
Vocativemaitrābārhaspatya maitrābārhaspatye maitrābārhaspatyāni
Accusativemaitrābārhaspatyam maitrābārhaspatye maitrābārhaspatyāni
Instrumentalmaitrābārhaspatyena maitrābārhaspatyābhyām maitrābārhaspatyaiḥ
Dativemaitrābārhaspatyāya maitrābārhaspatyābhyām maitrābārhaspatyebhyaḥ
Ablativemaitrābārhaspatyāt maitrābārhaspatyābhyām maitrābārhaspatyebhyaḥ
Genitivemaitrābārhaspatyasya maitrābārhaspatyayoḥ maitrābārhaspatyānām
Locativemaitrābārhaspatye maitrābārhaspatyayoḥ maitrābārhaspatyeṣu

Compound maitrābārhaspatya -

Adverb -maitrābārhaspatyam -maitrābārhaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria