Declension table of ?maitrābārhaspatya

Deva

MasculineSingularDualPlural
Nominativemaitrābārhaspatyaḥ maitrābārhaspatyau maitrābārhaspatyāḥ
Vocativemaitrābārhaspatya maitrābārhaspatyau maitrābārhaspatyāḥ
Accusativemaitrābārhaspatyam maitrābārhaspatyau maitrābārhaspatyān
Instrumentalmaitrābārhaspatyena maitrābārhaspatyābhyām maitrābārhaspatyaiḥ maitrābārhaspatyebhiḥ
Dativemaitrābārhaspatyāya maitrābārhaspatyābhyām maitrābārhaspatyebhyaḥ
Ablativemaitrābārhaspatyāt maitrābārhaspatyābhyām maitrābārhaspatyebhyaḥ
Genitivemaitrābārhaspatyasya maitrābārhaspatyayoḥ maitrābārhaspatyānām
Locativemaitrābārhaspatye maitrābārhaspatyayoḥ maitrābārhaspatyeṣu

Compound maitrābārhaspatya -

Adverb -maitrābārhaspatyam -maitrābārhaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria