Declension table of ?maithunopagamana

Deva

NeuterSingularDualPlural
Nominativemaithunopagamanam maithunopagamane maithunopagamanāni
Vocativemaithunopagamana maithunopagamane maithunopagamanāni
Accusativemaithunopagamanam maithunopagamane maithunopagamanāni
Instrumentalmaithunopagamanena maithunopagamanābhyām maithunopagamanaiḥ
Dativemaithunopagamanāya maithunopagamanābhyām maithunopagamanebhyaḥ
Ablativemaithunopagamanāt maithunopagamanābhyām maithunopagamanebhyaḥ
Genitivemaithunopagamanasya maithunopagamanayoḥ maithunopagamanānām
Locativemaithunopagamane maithunopagamanayoḥ maithunopagamaneṣu

Compound maithunopagamana -

Adverb -maithunopagamanam -maithunopagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria