Declension table of ?maithunika

Deva

NeuterSingularDualPlural
Nominativemaithunikam maithunike maithunikāni
Vocativemaithunika maithunike maithunikāni
Accusativemaithunikam maithunike maithunikāni
Instrumentalmaithunikena maithunikābhyām maithunikaiḥ
Dativemaithunikāya maithunikābhyām maithunikebhyaḥ
Ablativemaithunikāt maithunikābhyām maithunikebhyaḥ
Genitivemaithunikasya maithunikayoḥ maithunikānām
Locativemaithunike maithunikayoḥ maithunikeṣu

Compound maithunika -

Adverb -maithunikam -maithunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria