Declension table of ?maithunavairāgya

Deva

NeuterSingularDualPlural
Nominativemaithunavairāgyam maithunavairāgye maithunavairāgyāṇi
Vocativemaithunavairāgya maithunavairāgye maithunavairāgyāṇi
Accusativemaithunavairāgyam maithunavairāgye maithunavairāgyāṇi
Instrumentalmaithunavairāgyeṇa maithunavairāgyābhyām maithunavairāgyaiḥ
Dativemaithunavairāgyāya maithunavairāgyābhyām maithunavairāgyebhyaḥ
Ablativemaithunavairāgyāt maithunavairāgyābhyām maithunavairāgyebhyaḥ
Genitivemaithunavairāgyasya maithunavairāgyayoḥ maithunavairāgyāṇām
Locativemaithunavairāgye maithunavairāgyayoḥ maithunavairāgyeṣu

Compound maithunavairāgya -

Adverb -maithunavairāgyam -maithunavairāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria