Declension table of ?maithunābhighāta

Deva

MasculineSingularDualPlural
Nominativemaithunābhighātaḥ maithunābhighātau maithunābhighātāḥ
Vocativemaithunābhighāta maithunābhighātau maithunābhighātāḥ
Accusativemaithunābhighātam maithunābhighātau maithunābhighātān
Instrumentalmaithunābhighātena maithunābhighātābhyām maithunābhighātaiḥ maithunābhighātebhiḥ
Dativemaithunābhighātāya maithunābhighātābhyām maithunābhighātebhyaḥ
Ablativemaithunābhighātāt maithunābhighātābhyām maithunābhighātebhyaḥ
Genitivemaithunābhighātasya maithunābhighātayoḥ maithunābhighātānām
Locativemaithunābhighāte maithunābhighātayoḥ maithunābhighāteṣu

Compound maithunābhighāta -

Adverb -maithunābhighātam -maithunābhighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria