Declension table of ?maithunābhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativemaithunābhāṣaṇam maithunābhāṣaṇe maithunābhāṣaṇāni
Vocativemaithunābhāṣaṇa maithunābhāṣaṇe maithunābhāṣaṇāni
Accusativemaithunābhāṣaṇam maithunābhāṣaṇe maithunābhāṣaṇāni
Instrumentalmaithunābhāṣaṇena maithunābhāṣaṇābhyām maithunābhāṣaṇaiḥ
Dativemaithunābhāṣaṇāya maithunābhāṣaṇābhyām maithunābhāṣaṇebhyaḥ
Ablativemaithunābhāṣaṇāt maithunābhāṣaṇābhyām maithunābhāṣaṇebhyaḥ
Genitivemaithunābhāṣaṇasya maithunābhāṣaṇayoḥ maithunābhāṣaṇānām
Locativemaithunābhāṣaṇe maithunābhāṣaṇayoḥ maithunābhāṣaṇeṣu

Compound maithunābhāṣaṇa -

Adverb -maithunābhāṣaṇam -maithunābhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria