Declension table of ?maithilīśaraṇa

Deva

NeuterSingularDualPlural
Nominativemaithilīśaraṇam maithilīśaraṇe maithilīśaraṇāni
Vocativemaithilīśaraṇa maithilīśaraṇe maithilīśaraṇāni
Accusativemaithilīśaraṇam maithilīśaraṇe maithilīśaraṇāni
Instrumentalmaithilīśaraṇena maithilīśaraṇābhyām maithilīśaraṇaiḥ
Dativemaithilīśaraṇāya maithilīśaraṇābhyām maithilīśaraṇebhyaḥ
Ablativemaithilīśaraṇāt maithilīśaraṇābhyām maithilīśaraṇebhyaḥ
Genitivemaithilīśaraṇasya maithilīśaraṇayoḥ maithilīśaraṇānām
Locativemaithilīśaraṇe maithilīśaraṇayoḥ maithilīśaraṇeṣu

Compound maithilīśaraṇa -

Adverb -maithilīśaraṇam -maithilīśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria