Declension table of ?maithilīpariṇaya

Deva

MasculineSingularDualPlural
Nominativemaithilīpariṇayaḥ maithilīpariṇayau maithilīpariṇayāḥ
Vocativemaithilīpariṇaya maithilīpariṇayau maithilīpariṇayāḥ
Accusativemaithilīpariṇayam maithilīpariṇayau maithilīpariṇayān
Instrumentalmaithilīpariṇayena maithilīpariṇayābhyām maithilīpariṇayaiḥ maithilīpariṇayebhiḥ
Dativemaithilīpariṇayāya maithilīpariṇayābhyām maithilīpariṇayebhyaḥ
Ablativemaithilīpariṇayāt maithilīpariṇayābhyām maithilīpariṇayebhyaḥ
Genitivemaithilīpariṇayasya maithilīpariṇayayoḥ maithilīpariṇayānām
Locativemaithilīpariṇaye maithilīpariṇayayoḥ maithilīpariṇayeṣu

Compound maithilīpariṇaya -

Adverb -maithilīpariṇayam -maithilīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria