Declension table of ?maithilavācaspati

Deva

MasculineSingularDualPlural
Nominativemaithilavācaspatiḥ maithilavācaspatī maithilavācaspatayaḥ
Vocativemaithilavācaspate maithilavācaspatī maithilavācaspatayaḥ
Accusativemaithilavācaspatim maithilavācaspatī maithilavācaspatīn
Instrumentalmaithilavācaspatinā maithilavācaspatibhyām maithilavācaspatibhiḥ
Dativemaithilavācaspataye maithilavācaspatibhyām maithilavācaspatibhyaḥ
Ablativemaithilavācaspateḥ maithilavācaspatibhyām maithilavācaspatibhyaḥ
Genitivemaithilavācaspateḥ maithilavācaspatyoḥ maithilavācaspatīnām
Locativemaithilavācaspatau maithilavācaspatyoḥ maithilavācaspatiṣu

Compound maithilavācaspati -

Adverb -maithilavācaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria