Declension table of ?mainākaprabhava

Deva

MasculineSingularDualPlural
Nominativemainākaprabhavaḥ mainākaprabhavau mainākaprabhavāḥ
Vocativemainākaprabhava mainākaprabhavau mainākaprabhavāḥ
Accusativemainākaprabhavam mainākaprabhavau mainākaprabhavān
Instrumentalmainākaprabhaveṇa mainākaprabhavābhyām mainākaprabhavaiḥ mainākaprabhavebhiḥ
Dativemainākaprabhavāya mainākaprabhavābhyām mainākaprabhavebhyaḥ
Ablativemainākaprabhavāt mainākaprabhavābhyām mainākaprabhavebhyaḥ
Genitivemainākaprabhavasya mainākaprabhavayoḥ mainākaprabhavāṇām
Locativemainākaprabhave mainākaprabhavayoḥ mainākaprabhaveṣu

Compound mainākaprabhava -

Adverb -mainākaprabhavam -mainākaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria