Declension table of ?mainākabhaginī

Deva

FeminineSingularDualPlural
Nominativemainākabhaginī mainākabhaginyau mainākabhaginyaḥ
Vocativemainākabhagini mainākabhaginyau mainākabhaginyaḥ
Accusativemainākabhaginīm mainākabhaginyau mainākabhaginīḥ
Instrumentalmainākabhaginyā mainākabhaginībhyām mainākabhaginībhiḥ
Dativemainākabhaginyai mainākabhaginībhyām mainākabhaginībhyaḥ
Ablativemainākabhaginyāḥ mainākabhaginībhyām mainākabhaginībhyaḥ
Genitivemainākabhaginyāḥ mainākabhaginyoḥ mainākabhaginīnām
Locativemainākabhaginyām mainākabhaginyoḥ mainākabhaginīṣu

Compound mainākabhagini - mainākabhaginī -

Adverb -mainākabhagini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria