Declension table of ?maidhāvaka

Deva

NeuterSingularDualPlural
Nominativemaidhāvakam maidhāvake maidhāvakāni
Vocativemaidhāvaka maidhāvake maidhāvakāni
Accusativemaidhāvakam maidhāvake maidhāvakāni
Instrumentalmaidhāvakena maidhāvakābhyām maidhāvakaiḥ
Dativemaidhāvakāya maidhāvakābhyām maidhāvakebhyaḥ
Ablativemaidhāvakāt maidhāvakābhyām maidhāvakebhyaḥ
Genitivemaidhāvakasya maidhāvakayoḥ maidhāvakānām
Locativemaidhāvake maidhāvakayoḥ maidhāvakeṣu

Compound maidhāvaka -

Adverb -maidhāvakam -maidhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria