Declension table of ?maidhāva

Deva

MasculineSingularDualPlural
Nominativemaidhāvaḥ maidhāvau maidhāvāḥ
Vocativemaidhāva maidhāvau maidhāvāḥ
Accusativemaidhāvam maidhāvau maidhāvān
Instrumentalmaidhāvena maidhāvābhyām maidhāvaiḥ maidhāvebhiḥ
Dativemaidhāvāya maidhāvābhyām maidhāvebhyaḥ
Ablativemaidhāvāt maidhāvābhyām maidhāvebhyaḥ
Genitivemaidhāvasya maidhāvayoḥ maidhāvānām
Locativemaidhāve maidhāvayoḥ maidhāveṣu

Compound maidhāva -

Adverb -maidhāvam -maidhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria