Declension table of ?maidhātithī

Deva

FeminineSingularDualPlural
Nominativemaidhātithī maidhātithyau maidhātithyaḥ
Vocativemaidhātithi maidhātithyau maidhātithyaḥ
Accusativemaidhātithīm maidhātithyau maidhātithīḥ
Instrumentalmaidhātithyā maidhātithībhyām maidhātithībhiḥ
Dativemaidhātithyai maidhātithībhyām maidhātithībhyaḥ
Ablativemaidhātithyāḥ maidhātithībhyām maidhātithībhyaḥ
Genitivemaidhātithyāḥ maidhātithyoḥ maidhātithīnām
Locativemaidhātithyām maidhātithyoḥ maidhātithīṣu

Compound maidhātithi - maidhātithī -

Adverb -maidhātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria