Declension table of ?maidhātitha

Deva

NeuterSingularDualPlural
Nominativemaidhātitham maidhātithe maidhātithāni
Vocativemaidhātitha maidhātithe maidhātithāni
Accusativemaidhātitham maidhātithe maidhātithāni
Instrumentalmaidhātithena maidhātithābhyām maidhātithaiḥ
Dativemaidhātithāya maidhātithābhyām maidhātithebhyaḥ
Ablativemaidhātithāt maidhātithābhyām maidhātithebhyaḥ
Genitivemaidhātithasya maidhātithayoḥ maidhātithānām
Locativemaidhātithe maidhātithayoḥ maidhātitheṣu

Compound maidhātitha -

Adverb -maidhātitham -maidhātithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria