Declension table of ?mahyuttara

Deva

MasculineSingularDualPlural
Nominativemahyuttaraḥ mahyuttarau mahyuttarāḥ
Vocativemahyuttara mahyuttarau mahyuttarāḥ
Accusativemahyuttaram mahyuttarau mahyuttarān
Instrumentalmahyuttareṇa mahyuttarābhyām mahyuttaraiḥ mahyuttarebhiḥ
Dativemahyuttarāya mahyuttarābhyām mahyuttarebhyaḥ
Ablativemahyuttarāt mahyuttarābhyām mahyuttarebhyaḥ
Genitivemahyuttarasya mahyuttarayoḥ mahyuttarāṇām
Locativemahyuttare mahyuttarayoḥ mahyuttareṣu

Compound mahyuttara -

Adverb -mahyuttaram -mahyuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria