Declension table of ?mahoviśīya

Deva

NeuterSingularDualPlural
Nominativemahoviśīyam mahoviśīye mahoviśīyāni
Vocativemahoviśīya mahoviśīye mahoviśīyāni
Accusativemahoviśīyam mahoviśīye mahoviśīyāni
Instrumentalmahoviśīyena mahoviśīyābhyām mahoviśīyaiḥ
Dativemahoviśīyāya mahoviśīyābhyām mahoviśīyebhyaḥ
Ablativemahoviśīyāt mahoviśīyābhyām mahoviśīyebhyaḥ
Genitivemahoviśīyasya mahoviśīyayoḥ mahoviśīyānām
Locativemahoviśīye mahoviśīyayoḥ mahoviśīyeṣu

Compound mahoviśīya -

Adverb -mahoviśīyam -mahoviśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria