Declension table of ?mahotsavamayī

Deva

FeminineSingularDualPlural
Nominativemahotsavamayī mahotsavamayyau mahotsavamayyaḥ
Vocativemahotsavamayi mahotsavamayyau mahotsavamayyaḥ
Accusativemahotsavamayīm mahotsavamayyau mahotsavamayīḥ
Instrumentalmahotsavamayyā mahotsavamayībhyām mahotsavamayībhiḥ
Dativemahotsavamayyai mahotsavamayībhyām mahotsavamayībhyaḥ
Ablativemahotsavamayyāḥ mahotsavamayībhyām mahotsavamayībhyaḥ
Genitivemahotsavamayyāḥ mahotsavamayyoḥ mahotsavamayīnām
Locativemahotsavamayyām mahotsavamayyoḥ mahotsavamayīṣu

Compound mahotsavamayi - mahotsavamayī -

Adverb -mahotsavamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria