Declension table of ?mahotsavamaya

Deva

NeuterSingularDualPlural
Nominativemahotsavamayam mahotsavamaye mahotsavamayāni
Vocativemahotsavamaya mahotsavamaye mahotsavamayāni
Accusativemahotsavamayam mahotsavamaye mahotsavamayāni
Instrumentalmahotsavamayena mahotsavamayābhyām mahotsavamayaiḥ
Dativemahotsavamayāya mahotsavamayābhyām mahotsavamayebhyaḥ
Ablativemahotsavamayāt mahotsavamayābhyām mahotsavamayebhyaḥ
Genitivemahotsavamayasya mahotsavamayayoḥ mahotsavamayānām
Locativemahotsavamaye mahotsavamayayoḥ mahotsavamayeṣu

Compound mahotsavamaya -

Adverb -mahotsavamayam -mahotsavamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria