Declension table of ?mahotsavamaya

Deva

MasculineSingularDualPlural
Nominativemahotsavamayaḥ mahotsavamayau mahotsavamayāḥ
Vocativemahotsavamaya mahotsavamayau mahotsavamayāḥ
Accusativemahotsavamayam mahotsavamayau mahotsavamayān
Instrumentalmahotsavamayena mahotsavamayābhyām mahotsavamayaiḥ mahotsavamayebhiḥ
Dativemahotsavamayāya mahotsavamayābhyām mahotsavamayebhyaḥ
Ablativemahotsavamayāt mahotsavamayābhyām mahotsavamayebhyaḥ
Genitivemahotsavamayasya mahotsavamayayoḥ mahotsavamayānām
Locativemahotsavamaye mahotsavamayayoḥ mahotsavamayeṣu

Compound mahotsavamaya -

Adverb -mahotsavamayam -mahotsavamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria