The Sanskrit Grammarian: Declension |
---|
Declension table of mahotsaṅga? |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahotsaṅgaḥ | mahotsaṅgau | mahotsaṅgāḥ |
Vocative | mahotsaṅga | mahotsaṅgau | mahotsaṅgāḥ |
Accusative | mahotsaṅgam | mahotsaṅgau | mahotsaṅgān |
Instrumental | mahotsaṅgena | mahotsaṅgābhyām | mahotsaṅgaiḥ |
Dative | mahotsaṅgāya | mahotsaṅgābhyām | mahotsaṅgebhyaḥ |
Ablative | mahotsaṅgāt | mahotsaṅgābhyām | mahotsaṅgebhyaḥ |
Genitive | mahotsaṅgasya | mahotsaṅgayoḥ | mahotsaṅgānām |
Locative | mahotsaṅge | mahotsaṅgayoḥ | mahotsaṅgeṣu |