Declension table of ?mahotsaṅga

Deva

MasculineSingularDualPlural
Nominativemahotsaṅgaḥ mahotsaṅgau mahotsaṅgāḥ
Vocativemahotsaṅga mahotsaṅgau mahotsaṅgāḥ
Accusativemahotsaṅgam mahotsaṅgau mahotsaṅgān
Instrumentalmahotsaṅgena mahotsaṅgābhyām mahotsaṅgaiḥ mahotsaṅgebhiḥ
Dativemahotsaṅgāya mahotsaṅgābhyām mahotsaṅgebhyaḥ
Ablativemahotsaṅgāt mahotsaṅgābhyām mahotsaṅgebhyaḥ
Genitivemahotsaṅgasya mahotsaṅgayoḥ mahotsaṅgānām
Locativemahotsaṅge mahotsaṅgayoḥ mahotsaṅgeṣu

Compound mahotsaṅga -

Adverb -mahotsaṅgam -mahotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria