Declension table of ?mahotsāha

Deva

MasculineSingularDualPlural
Nominativemahotsāhaḥ mahotsāhau mahotsāhāḥ
Vocativemahotsāha mahotsāhau mahotsāhāḥ
Accusativemahotsāham mahotsāhau mahotsāhān
Instrumentalmahotsāhena mahotsāhābhyām mahotsāhaiḥ mahotsāhebhiḥ
Dativemahotsāhāya mahotsāhābhyām mahotsāhebhyaḥ
Ablativemahotsāhāt mahotsāhābhyām mahotsāhebhyaḥ
Genitivemahotsāhasya mahotsāhayoḥ mahotsāhānām
Locativemahotsāhe mahotsāhayoḥ mahotsāheṣu

Compound mahotsāha -

Adverb -mahotsāham -mahotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria