Declension table of ?mahotpātaprāyaścitta

Deva

MasculineSingularDualPlural
Nominativemahotpātaprāyaścittaḥ mahotpātaprāyaścittau mahotpātaprāyaścittāḥ
Vocativemahotpātaprāyaścitta mahotpātaprāyaścittau mahotpātaprāyaścittāḥ
Accusativemahotpātaprāyaścittam mahotpātaprāyaścittau mahotpātaprāyaścittān
Instrumentalmahotpātaprāyaścittena mahotpātaprāyaścittābhyām mahotpātaprāyaścittaiḥ mahotpātaprāyaścittebhiḥ
Dativemahotpātaprāyaścittāya mahotpātaprāyaścittābhyām mahotpātaprāyaścittebhyaḥ
Ablativemahotpātaprāyaścittāt mahotpātaprāyaścittābhyām mahotpātaprāyaścittebhyaḥ
Genitivemahotpātaprāyaścittasya mahotpātaprāyaścittayoḥ mahotpātaprāyaścittānām
Locativemahotpātaprāyaścitte mahotpātaprāyaścittayoḥ mahotpātaprāyaścitteṣu

Compound mahotpātaprāyaścitta -

Adverb -mahotpātaprāyaścittam -mahotpātaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria