Declension table of ?mahopekṣā

Deva

FeminineSingularDualPlural
Nominativemahopekṣā mahopekṣe mahopekṣāḥ
Vocativemahopekṣe mahopekṣe mahopekṣāḥ
Accusativemahopekṣām mahopekṣe mahopekṣāḥ
Instrumentalmahopekṣayā mahopekṣābhyām mahopekṣābhiḥ
Dativemahopekṣāyai mahopekṣābhyām mahopekṣābhyaḥ
Ablativemahopekṣāyāḥ mahopekṣābhyām mahopekṣābhyaḥ
Genitivemahopekṣāyāḥ mahopekṣayoḥ mahopekṣāṇām
Locativemahopekṣāyām mahopekṣayoḥ mahopekṣāsu

Adverb -mahopekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria