Declension table of ?mahonnata

Deva

NeuterSingularDualPlural
Nominativemahonnatam mahonnate mahonnatāni
Vocativemahonnata mahonnate mahonnatāni
Accusativemahonnatam mahonnate mahonnatāni
Instrumentalmahonnatena mahonnatābhyām mahonnataiḥ
Dativemahonnatāya mahonnatābhyām mahonnatebhyaḥ
Ablativemahonnatāt mahonnatābhyām mahonnatebhyaḥ
Genitivemahonnatasya mahonnatayoḥ mahonnatānām
Locativemahonnate mahonnatayoḥ mahonnateṣu

Compound mahonnata -

Adverb -mahonnatam -mahonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria