Declension table of ?mahonnata

Deva

MasculineSingularDualPlural
Nominativemahonnataḥ mahonnatau mahonnatāḥ
Vocativemahonnata mahonnatau mahonnatāḥ
Accusativemahonnatam mahonnatau mahonnatān
Instrumentalmahonnatena mahonnatābhyām mahonnataiḥ mahonnatebhiḥ
Dativemahonnatāya mahonnatābhyām mahonnatebhyaḥ
Ablativemahonnatāt mahonnatābhyām mahonnatebhyaḥ
Genitivemahonnatasya mahonnatayoḥ mahonnatānām
Locativemahonnate mahonnatayoḥ mahonnateṣu

Compound mahonnata -

Adverb -mahonnatam -mahonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria