Declension table of mahokṣa

Deva

MasculineSingularDualPlural
Nominativemahokṣaḥ mahokṣau mahokṣāḥ
Vocativemahokṣa mahokṣau mahokṣāḥ
Accusativemahokṣam mahokṣau mahokṣān
Instrumentalmahokṣeṇa mahokṣābhyām mahokṣaiḥ mahokṣebhiḥ
Dativemahokṣāya mahokṣābhyām mahokṣebhyaḥ
Ablativemahokṣāt mahokṣābhyām mahokṣebhyaḥ
Genitivemahokṣasya mahokṣayoḥ mahokṣāṇām
Locativemahokṣe mahokṣayoḥ mahokṣeṣu

Compound mahokṣa -

Adverb -mahokṣam -mahokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria