Declension table of ?mahodyama

Deva

MasculineSingularDualPlural
Nominativemahodyamaḥ mahodyamau mahodyamāḥ
Vocativemahodyama mahodyamau mahodyamāḥ
Accusativemahodyamam mahodyamau mahodyamān
Instrumentalmahodyamena mahodyamābhyām mahodyamaiḥ
Dativemahodyamāya mahodyamābhyām mahodyamebhyaḥ
Ablativemahodyamāt mahodyamābhyām mahodyamebhyaḥ
Genitivemahodyamasya mahodyamayoḥ mahodyamānām
Locativemahodyame mahodyamayoḥ mahodyameṣu

Compound mahodyama -

Adverb -mahodyamam -mahodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria