Declension table of ?mahodreka

Deva

MasculineSingularDualPlural
Nominativemahodrekaḥ mahodrekau mahodrekāḥ
Vocativemahodreka mahodrekau mahodrekāḥ
Accusativemahodrekam mahodrekau mahodrekān
Instrumentalmahodrekeṇa mahodrekābhyām mahodrekaiḥ mahodrekebhiḥ
Dativemahodrekāya mahodrekābhyām mahodrekebhyaḥ
Ablativemahodrekāt mahodrekābhyām mahodrekebhyaḥ
Genitivemahodrekasya mahodrekayoḥ mahodrekāṇām
Locativemahodreke mahodrekayoḥ mahodrekeṣu

Compound mahodreka -

Adverb -mahodrekam -mahodrekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria