Declension table of ?mahodareśvara

Deva

NeuterSingularDualPlural
Nominativemahodareśvaram mahodareśvare mahodareśvarāṇi
Vocativemahodareśvara mahodareśvare mahodareśvarāṇi
Accusativemahodareśvaram mahodareśvare mahodareśvarāṇi
Instrumentalmahodareśvareṇa mahodareśvarābhyām mahodareśvaraiḥ
Dativemahodareśvarāya mahodareśvarābhyām mahodareśvarebhyaḥ
Ablativemahodareśvarāt mahodareśvarābhyām mahodareśvarebhyaḥ
Genitivemahodareśvarasya mahodareśvarayoḥ mahodareśvarāṇām
Locativemahodareśvare mahodareśvarayoḥ mahodareśvareṣu

Compound mahodareśvara -

Adverb -mahodareśvaram -mahodareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria