Declension table of ?mahodadhija

Deva

MasculineSingularDualPlural
Nominativemahodadhijaḥ mahodadhijau mahodadhijāḥ
Vocativemahodadhija mahodadhijau mahodadhijāḥ
Accusativemahodadhijam mahodadhijau mahodadhijān
Instrumentalmahodadhijena mahodadhijābhyām mahodadhijaiḥ mahodadhijebhiḥ
Dativemahodadhijāya mahodadhijābhyām mahodadhijebhyaḥ
Ablativemahodadhijāt mahodadhijābhyām mahodadhijebhyaḥ
Genitivemahodadhijasya mahodadhijayoḥ mahodadhijānām
Locativemahodadhije mahodadhijayoḥ mahodadhijeṣu

Compound mahodadhija -

Adverb -mahodadhijam -mahodadhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria