Declension table of ?mahodāra

Deva

NeuterSingularDualPlural
Nominativemahodāram mahodāre mahodārāṇi
Vocativemahodāra mahodāre mahodārāṇi
Accusativemahodāram mahodāre mahodārāṇi
Instrumentalmahodāreṇa mahodārābhyām mahodāraiḥ
Dativemahodārāya mahodārābhyām mahodārebhyaḥ
Ablativemahodārāt mahodārābhyām mahodārebhyaḥ
Genitivemahodārasya mahodārayoḥ mahodārāṇām
Locativemahodāre mahodārayoḥ mahodāreṣu

Compound mahodāra -

Adverb -mahodāram -mahodārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria