Declension table of ?mahocchrāyavat

Deva

NeuterSingularDualPlural
Nominativemahocchrāyavat mahocchrāyavantī mahocchrāyavatī mahocchrāyavanti
Vocativemahocchrāyavat mahocchrāyavantī mahocchrāyavatī mahocchrāyavanti
Accusativemahocchrāyavat mahocchrāyavantī mahocchrāyavatī mahocchrāyavanti
Instrumentalmahocchrāyavatā mahocchrāyavadbhyām mahocchrāyavadbhiḥ
Dativemahocchrāyavate mahocchrāyavadbhyām mahocchrāyavadbhyaḥ
Ablativemahocchrāyavataḥ mahocchrāyavadbhyām mahocchrāyavadbhyaḥ
Genitivemahocchrāyavataḥ mahocchrāyavatoḥ mahocchrāyavatām
Locativemahocchrāyavati mahocchrāyavatoḥ mahocchrāyavatsu

Adverb -mahocchrāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria