Declension table of ?mahocchrāyavat

Deva

MasculineSingularDualPlural
Nominativemahocchrāyavān mahocchrāyavantau mahocchrāyavantaḥ
Vocativemahocchrāyavan mahocchrāyavantau mahocchrāyavantaḥ
Accusativemahocchrāyavantam mahocchrāyavantau mahocchrāyavataḥ
Instrumentalmahocchrāyavatā mahocchrāyavadbhyām mahocchrāyavadbhiḥ
Dativemahocchrāyavate mahocchrāyavadbhyām mahocchrāyavadbhyaḥ
Ablativemahocchrāyavataḥ mahocchrāyavadbhyām mahocchrāyavadbhyaḥ
Genitivemahocchrāyavataḥ mahocchrāyavatoḥ mahocchrāyavatām
Locativemahocchrāyavati mahocchrāyavatoḥ mahocchrāyavatsu

Compound mahocchrāyavat -

Adverb -mahocchrāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria