Declension table of ?mahoṭī

Deva

FeminineSingularDualPlural
Nominativemahoṭī mahoṭyau mahoṭyaḥ
Vocativemahoṭi mahoṭyau mahoṭyaḥ
Accusativemahoṭīm mahoṭyau mahoṭīḥ
Instrumentalmahoṭyā mahoṭībhyām mahoṭībhiḥ
Dativemahoṭyai mahoṭībhyām mahoṭībhyaḥ
Ablativemahoṭyāḥ mahoṭībhyām mahoṭībhyaḥ
Genitivemahoṭyāḥ mahoṭyoḥ mahoṭīnām
Locativemahoṭyām mahoṭyoḥ mahoṭīṣu

Compound mahoṭi - mahoṭī -

Adverb -mahoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria