Declension table of ?mahoṣṭha

Deva

NeuterSingularDualPlural
Nominativemahoṣṭham mahoṣṭhe mahoṣṭhāni
Vocativemahoṣṭha mahoṣṭhe mahoṣṭhāni
Accusativemahoṣṭham mahoṣṭhe mahoṣṭhāni
Instrumentalmahoṣṭhena mahoṣṭhābhyām mahoṣṭhaiḥ
Dativemahoṣṭhāya mahoṣṭhābhyām mahoṣṭhebhyaḥ
Ablativemahoṣṭhāt mahoṣṭhābhyām mahoṣṭhebhyaḥ
Genitivemahoṣṭhasya mahoṣṭhayoḥ mahoṣṭhānām
Locativemahoṣṭhe mahoṣṭhayoḥ mahoṣṭheṣu

Compound mahoṣṭha -

Adverb -mahoṣṭham -mahoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria