Declension table of ?mahoṣṭha

Deva

MasculineSingularDualPlural
Nominativemahoṣṭhaḥ mahoṣṭhau mahoṣṭhāḥ
Vocativemahoṣṭha mahoṣṭhau mahoṣṭhāḥ
Accusativemahoṣṭham mahoṣṭhau mahoṣṭhān
Instrumentalmahoṣṭhena mahoṣṭhābhyām mahoṣṭhaiḥ mahoṣṭhebhiḥ
Dativemahoṣṭhāya mahoṣṭhābhyām mahoṣṭhebhyaḥ
Ablativemahoṣṭhāt mahoṣṭhābhyām mahoṣṭhebhyaḥ
Genitivemahoṣṭhasya mahoṣṭhayoḥ mahoṣṭhānām
Locativemahoṣṭhe mahoṣṭhayoḥ mahoṣṭheṣu

Compound mahoṣṭha -

Adverb -mahoṣṭham -mahoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria