Declension table of ?mahlaṇasvāmin

Deva

MasculineSingularDualPlural
Nominativemahlaṇasvāmī mahlaṇasvāminau mahlaṇasvāminaḥ
Vocativemahlaṇasvāmin mahlaṇasvāminau mahlaṇasvāminaḥ
Accusativemahlaṇasvāminam mahlaṇasvāminau mahlaṇasvāminaḥ
Instrumentalmahlaṇasvāminā mahlaṇasvāmibhyām mahlaṇasvāmibhiḥ
Dativemahlaṇasvāmine mahlaṇasvāmibhyām mahlaṇasvāmibhyaḥ
Ablativemahlaṇasvāminaḥ mahlaṇasvāmibhyām mahlaṇasvāmibhyaḥ
Genitivemahlaṇasvāminaḥ mahlaṇasvāminoḥ mahlaṇasvāminām
Locativemahlaṇasvāmini mahlaṇasvāminoḥ mahlaṇasvāmiṣu

Compound mahlaṇasvāmi -

Adverb -mahlaṇasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria