Declension table of ?mahitva

Deva

NeuterSingularDualPlural
Nominativemahitvam mahitve mahitvāni
Vocativemahitva mahitve mahitvāni
Accusativemahitvam mahitve mahitvāni
Instrumentalmahitvena mahitvābhyām mahitvaiḥ
Dativemahitvāya mahitvābhyām mahitvebhyaḥ
Ablativemahitvāt mahitvābhyām mahitvebhyaḥ
Genitivemahitvasya mahitvayoḥ mahitvānām
Locativemahitve mahitvayoḥ mahitveṣu

Compound mahitva -

Adverb -mahitvam -mahitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria